大悲咒
- juezhao
- Oct 2, 2020
- 3 min read
Updated: Jun 3, 2023
乾隆大藏经第0316部《千手千眼观世音菩萨广大圆满无碍大悲心陀罗尼经》
http://qldzj.com/htmljw/0316.htm
观世音菩萨说是语已,于众会前合掌正住,于诸众生起大悲心,开颜含笑,即说如是广大圆满无碍大悲心大陀罗尼神妙章句陀罗尼曰:
南无喝啰怛那哆啰夜耶(一)南无阿唎耶(二)婆卢羯帝烁钵啰耶(三)菩提萨跢婆耶(四)摩诃萨跢婆耶(五)摩诃迦卢尼迦耶(六)唵(上声七)萨皤啰罚曳(八)数怛那怛写(九)南无悉吉利埵伊蒙阿唎耶(十)婆卢吉帝室佛啰楞驮婆(十一)南无那啰谨墀(十二)醯唎摩诃皤哆沙咩(羊鸣音十三)萨婆阿他豆输朋(十四)阿逝孕(十五)萨婆萨哆那摩婆伽(十六)摩罚特豆(十七)怛侄他(十八)唵阿婆卢醯(十九)卢迦帝(二十)迦罗帝(二十一)夷醯唎(二十二)摩诃菩提萨埵(二十三)萨婆萨婆(二十四)摩罗摩罗(二十五)摩醯摩醯唎驮孕(二十六)俱卢俱卢羯懞(二十七)度卢度卢罚阇耶帝(二十八)摩诃罚阇耶帝(二十九)陀罗陀罗(三十)地利尼(三十一)室佛啰耶(三十二)遮罗遮罗(三十三)摩摩罚摩啰(三十四)穆帝囇(三十五)伊醯移醯(三十六)室那室那(三十七)阿啰嘇佛啰舍利(三十八)罚沙罚嘇(三十九)佛罗舍耶(四十)呼嚧呼嚧摩啰(四十一)呼嚧呼嚧醯利(四十二)娑啰娑啰(四十三)悉利悉利(四十四)苏嚧苏嚧(四十五)菩提夜菩提夜(四十六)菩驮夜菩驮夜(四十七)弥帝利夜(四十八)那啰谨墀(四十九)地唎瑟尼那(五十)波夜摩那(五十一)娑婆诃(五十二)悉陀夜(五十三)娑婆诃(五十四)摩诃悉陀夜(五十五)娑婆诃(五十六)悉陀喻艺(五十七)室皤啰耶(五十八)娑婆诃(五十九)那啰谨墀(六十)娑婆诃(六十一)摩啰那啰(六十二)娑婆诃(六十三)悉啰僧阿穆佉耶(六十四)娑婆诃(六十五)娑婆摩诃阿悉陀夜(六十六)娑婆诃(六十七)者吉啰阿悉陀夜(六十八)娑婆诃(六十九)波陀摩羯悉哆夜(七十)娑婆诃(七十一)那啰谨墀皤伽啰㖿(七十二)娑婆诃(七十三)摩婆利胜羯啰夜(七十四)娑婆诃(七十五)南无喝啰怛那哆啰夜耶(七十六)南无阿唎㖿(七十七)婆嚧吉帝(七十八)烁皤啰夜(七十九)娑婆诃(八十)唵悉殿都曼哆啰钵驮耶(八十一)娑婆诃(八十二)。
观世音菩萨说此咒已,大地六变震动,天雨宝华缤纷而下,十方诸佛悉皆欢喜,天魔外道恐怖毛竖。一切众会皆获果证,或得须陀洹果,或得斯陀含果,或得阿那含果,或得阿罗汉果者,或得一地、二地、三地、四地、五地乃至十地者。无量众生发菩提心。
梵音(林光明版)
namo ratna trayāya
nama āryā
valokite śvarāya
bodhi sattvāya
mahā sattvāya
mahā kāruṇikāya
oṃ
sarva raviye
sudhanadasya
namas-kṛtvā imaṃ āryā
valokite śvara raṃdhava
namo narakindi
hrīḥ mahā vāt-svāme
sarva arthato śubhaṃ
ajeyaṃ
sarva sat nama vaṣaṭ namo vāka
mavitato
tadyathā
oṃ avaloki
lokate
krate
e hrīḥ
mahā bodhi sattva
sarva sarva
mala mala
mahima hṛdayaṃ
kuru kuru karmaṃ
dhuru dhuru vijayate
mahā vijayate
dhara dhara
dhṛnī
śvarāya
cala cala
mama vimala
muktele
ehi ehi
śina śina
ārṣaṃ prasari
viṣa viṣaṃ
prasaya
hulu hulu mara
hulu hulu hrīḥ
sara sara
siri siri
suru suru
bodhiya bodhiya
bodhaya bodhaya
maitreya
narakindi
dhṛṣṇina
bhayamana
svāhā
siddhāya
svāhā
mahā siddhāya
svāhā
siddhā yoge
śvarāya
svāhā
narakindi
svāhā
māraṇara
svāhā
śira siṃha mukhāya
svāhā
sarva mahā asiddhāya
svāhā
cakra asiddhāya
svāhā
padma kastāya
svāhā
narakindi vagalāya
svāhā
mavari śaṅkharāya
svāhā
namo ratna trayāya
nama āryā
valokite
śvarāya
svāhā
oṃ sidhyantu
mantra
padāya
svāhā
梵音(果滨居士)
namo ratna trayāya
nama āryā
valokite śvarāya
bodhi sattvāya
mahā sattvāya
mahā kāruṇikāya
oṃ
sarva rabhaye
sutradasya
namas-kṛtvā imaṃ āryā
valokite śvara raṃdhava
namo narakindi
hṛ mahā vadhasame
sarva arthadu śubhaṃ
ājeyaṃ
sarva sata nama vaṣata namo bhaga
mavadudhu
tadyathā
oṃ avaloki
lokate
krānte
e hrīḥ
mahā bodhi sattva
sarva sarva
māla māla
mahima hṛdayaṃ
kuru kuru karmaṃ
dhuru dhuru vijayate
mahā vijayate
dhara dhara
dhiriṇi
śvarāya
cala cala
mama vimala
muktele
ehy ehi
śīna śīna
ārṣaṃ pracali
viṣa viṣaṃ
praśaya
huru huru māla
huru huru hare
sara sara
siri siri
suru suru
budhya budhya
bodhaya bodhaya
maitreya
narakindi
dharṣiṇina
bhayamana
svāhā
siddhāya
svāhā
mahā siddhāya
svāhā
siddhā yoge
śvarāya
svāhā
narakindi
svāhā
maraṇara
svāhā
śira siṃha mukhāya
svāhā
sarva mahā siddhāya
svāhā
cakrā siddhāya
svāhā
padma kastāya
svāhā
narakindi vagarāya
svāhā
mavari śaṅkharāya
svāhā
namo ratna trayāya
nama āryā
valokite
śvarāya
svāhā
oṃ siddhyantu
mantra
padāya
svāhā
Comments